वांछित मन्त्र चुनें

आ यन्मा॑ वे॒ना अरु॑हन्नृ॒तस्यँ॒ एक॒मासी॑नं हर्य॒तस्य॑ पृ॒ष्ठे । मन॑श्चिन्मे हृ॒द आ प्रत्य॑वोच॒दचि॑क्रद॒ञ्छिशु॑मन्त॒: सखा॑यः ॥

अंग्रेज़ी लिप्यंतरण

ā yan mā venā aruhann ṛtasyam̐ ekam āsīnaṁ haryatasya pṛṣṭhe | manaś cin me hṛda ā praty avocad acikradañ chiśumantaḥ sakhāyaḥ ||

पद पाठ

आ । यत् । मा॒ । वे॒नाः । अरु॑हन् । ऋ॒तस्य॑ । एक॑म् । आसी॑नम् । ह॒र्य॒तस्य॑ । पृ॒ष्ठे । मनः॑ । चि॒त् । मे॒ । हृ॒दे । आ । प्रति॑ । अ॒वो॒च॒त् । अचि॑क्रदन् । शिशु॑ऽमन्तः । सखा॑यः ॥ ८.१००.५

ऋग्वेद » मण्डल:8» सूक्त:100» मन्त्र:5 | अष्टक:6» अध्याय:7» वर्ग:4» मन्त्र:5 | मण्डल:8» अनुवाक:10» मन्त्र:5